Declension table of ?śiśvayiṣat

Deva

MasculineSingularDualPlural
Nominativeśiśvayiṣan śiśvayiṣantau śiśvayiṣantaḥ
Vocativeśiśvayiṣan śiśvayiṣantau śiśvayiṣantaḥ
Accusativeśiśvayiṣantam śiśvayiṣantau śiśvayiṣataḥ
Instrumentalśiśvayiṣatā śiśvayiṣadbhyām śiśvayiṣadbhiḥ
Dativeśiśvayiṣate śiśvayiṣadbhyām śiśvayiṣadbhyaḥ
Ablativeśiśvayiṣataḥ śiśvayiṣadbhyām śiśvayiṣadbhyaḥ
Genitiveśiśvayiṣataḥ śiśvayiṣatoḥ śiśvayiṣatām
Locativeśiśvayiṣati śiśvayiṣatoḥ śiśvayiṣatsu

Compound śiśvayiṣat -

Adverb -śiśvayiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria