Declension table of ?śiśvayiṣantī

Deva

FeminineSingularDualPlural
Nominativeśiśvayiṣantī śiśvayiṣantyau śiśvayiṣantyaḥ
Vocativeśiśvayiṣanti śiśvayiṣantyau śiśvayiṣantyaḥ
Accusativeśiśvayiṣantīm śiśvayiṣantyau śiśvayiṣantīḥ
Instrumentalśiśvayiṣantyā śiśvayiṣantībhyām śiśvayiṣantībhiḥ
Dativeśiśvayiṣantyai śiśvayiṣantībhyām śiśvayiṣantībhyaḥ
Ablativeśiśvayiṣantyāḥ śiśvayiṣantībhyām śiśvayiṣantībhyaḥ
Genitiveśiśvayiṣantyāḥ śiśvayiṣantyoḥ śiśvayiṣantīnām
Locativeśiśvayiṣantyām śiśvayiṣantyoḥ śiśvayiṣantīṣu

Compound śiśvayiṣanti - śiśvayiṣantī -

Adverb -śiśvayiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria