Declension table of ?śiśvayiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeśiśvayiṣaṇīyā śiśvayiṣaṇīye śiśvayiṣaṇīyāḥ
Vocativeśiśvayiṣaṇīye śiśvayiṣaṇīye śiśvayiṣaṇīyāḥ
Accusativeśiśvayiṣaṇīyām śiśvayiṣaṇīye śiśvayiṣaṇīyāḥ
Instrumentalśiśvayiṣaṇīyayā śiśvayiṣaṇīyābhyām śiśvayiṣaṇīyābhiḥ
Dativeśiśvayiṣaṇīyāyai śiśvayiṣaṇīyābhyām śiśvayiṣaṇīyābhyaḥ
Ablativeśiśvayiṣaṇīyāyāḥ śiśvayiṣaṇīyābhyām śiśvayiṣaṇīyābhyaḥ
Genitiveśiśvayiṣaṇīyāyāḥ śiśvayiṣaṇīyayoḥ śiśvayiṣaṇīyānām
Locativeśiśvayiṣaṇīyāyām śiśvayiṣaṇīyayoḥ śiśvayiṣaṇīyāsu

Adverb -śiśvayiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria