Declension table of ?śiśvayiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeśiśvayiṣaṇīyam śiśvayiṣaṇīye śiśvayiṣaṇīyāni
Vocativeśiśvayiṣaṇīya śiśvayiṣaṇīye śiśvayiṣaṇīyāni
Accusativeśiśvayiṣaṇīyam śiśvayiṣaṇīye śiśvayiṣaṇīyāni
Instrumentalśiśvayiṣaṇīyena śiśvayiṣaṇīyābhyām śiśvayiṣaṇīyaiḥ
Dativeśiśvayiṣaṇīyāya śiśvayiṣaṇīyābhyām śiśvayiṣaṇīyebhyaḥ
Ablativeśiśvayiṣaṇīyāt śiśvayiṣaṇīyābhyām śiśvayiṣaṇīyebhyaḥ
Genitiveśiśvayiṣaṇīyasya śiśvayiṣaṇīyayoḥ śiśvayiṣaṇīyānām
Locativeśiśvayiṣaṇīye śiśvayiṣaṇīyayoḥ śiśvayiṣaṇīyeṣu

Compound śiśvayiṣaṇīya -

Adverb -śiśvayiṣaṇīyam -śiśvayiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria