सुबन्तावली ?शिशूयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिशूयिष्यन्ती शिशूयिष्यन्त्यौ शिशूयिष्यन्त्यः
सम्बोधनम्शिशूयिष्यन्ति शिशूयिष्यन्त्यौ शिशूयिष्यन्त्यः
द्वितीयाशिशूयिष्यन्तीम् शिशूयिष्यन्त्यौ शिशूयिष्यन्तीः
तृतीयाशिशूयिष्यन्त्या शिशूयिष्यन्तीभ्याम् शिशूयिष्यन्तीभिः
चतुर्थीशिशूयिष्यन्त्यै शिशूयिष्यन्तीभ्याम् शिशूयिष्यन्तीभ्यः
पञ्चमीशिशूयिष्यन्त्याः शिशूयिष्यन्तीभ्याम् शिशूयिष्यन्तीभ्यः
षष्ठीशिशूयिष्यन्त्याः शिशूयिष्यन्त्योः शिशूयिष्यन्तीनाम्
सप्तमीशिशूयिष्यन्त्याम् शिशूयिष्यन्त्योः शिशूयिष्यन्तीषु

समास शिशूयिष्यन्ति शिशूयिष्यन्ती

अव्यय ॰शिशूयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria