सुबन्तावली ?शिशूयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशिशूयिष्यमाणः शिशूयिष्यमाणौ शिशूयिष्यमाणाः
सम्बोधनम्शिशूयिष्यमाण शिशूयिष्यमाणौ शिशूयिष्यमाणाः
द्वितीयाशिशूयिष्यमाणम् शिशूयिष्यमाणौ शिशूयिष्यमाणान्
तृतीयाशिशूयिष्यमाणेन शिशूयिष्यमाणाभ्याम् शिशूयिष्यमाणैः शिशूयिष्यमाणेभिः
चतुर्थीशिशूयिष्यमाणाय शिशूयिष्यमाणाभ्याम् शिशूयिष्यमाणेभ्यः
पञ्चमीशिशूयिष्यमाणात् शिशूयिष्यमाणाभ्याम् शिशूयिष्यमाणेभ्यः
षष्ठीशिशूयिष्यमाणस्य शिशूयिष्यमाणयोः शिशूयिष्यमाणानाम्
सप्तमीशिशूयिष्यमाणे शिशूयिष्यमाणयोः शिशूयिष्यमाणेषु

समास शिशूयिष्यमाण

अव्यय ॰शिशूयिष्यमाणम् ॰शिशूयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria