सुबन्तावली ?शिशुपालशिरश्छेत्तृ

Roma

पुमान्एकद्विबहु
प्रथमाशिशुपालशिरश्छेत्ता शिशुपालशिरश्छेत्तारौ शिशुपालशिरश्छेत्तारः
सम्बोधनम्शिशुपालशिरश्छेत्तः शिशुपालशिरश्छेत्तारौ शिशुपालशिरश्छेत्तारः
द्वितीयाशिशुपालशिरश्छेत्तारम् शिशुपालशिरश्छेत्तारौ शिशुपालशिरश्छेत्तॄन्
तृतीयाशिशुपालशिरश्छेत्त्रा शिशुपालशिरश्छेत्तृभ्याम् शिशुपालशिरश्छेत्तृभिः
चतुर्थीशिशुपालशिरश्छेत्त्रे शिशुपालशिरश्छेत्तृभ्याम् शिशुपालशिरश्छेत्तृभ्यः
पञ्चमीशिशुपालशिरश्छेत्तुः शिशुपालशिरश्छेत्तृभ्याम् शिशुपालशिरश्छेत्तृभ्यः
षष्ठीशिशुपालशिरश्छेत्तुः शिशुपालशिरश्छेत्त्रोः शिशुपालशिरश्छेत्तॄणाम्
सप्तमीशिशुपालशिरश्छेत्तरि शिशुपालशिरश्छेत्त्रोः शिशुपालशिरश्छेत्तृषु

समास शिशुपालशिरश्छेत्तृ

अव्यय ॰शिशुपालशिरश्छेत्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria