Declension table of śiśupālagaḍha

Deva

MasculineSingularDualPlural
Nominativeśiśupālagaḍhaḥ śiśupālagaḍhau śiśupālagaḍhāḥ
Vocativeśiśupālagaḍha śiśupālagaḍhau śiśupālagaḍhāḥ
Accusativeśiśupālagaḍham śiśupālagaḍhau śiśupālagaḍhān
Instrumentalśiśupālagaḍhena śiśupālagaḍhābhyām śiśupālagaḍhaiḥ śiśupālagaḍhebhiḥ
Dativeśiśupālagaḍhāya śiśupālagaḍhābhyām śiśupālagaḍhebhyaḥ
Ablativeśiśupālagaḍhāt śiśupālagaḍhābhyām śiśupālagaḍhebhyaḥ
Genitiveśiśupālagaḍhasya śiśupālagaḍhayoḥ śiśupālagaḍhānām
Locativeśiśupālagaḍhe śiśupālagaḍhayoḥ śiśupālagaḍheṣu

Compound śiśupālagaḍha -

Adverb -śiśupālagaḍham -śiśupālagaḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria