सुबन्तावली ?शिश्नोदरपरायणा

Roma

स्त्रीएकद्विबहु
प्रथमाशिश्नोदरपरायणा शिश्नोदरपरायणे शिश्नोदरपरायणाः
सम्बोधनम्शिश्नोदरपरायणे शिश्नोदरपरायणे शिश्नोदरपरायणाः
द्वितीयाशिश्नोदरपरायणाम् शिश्नोदरपरायणे शिश्नोदरपरायणाः
तृतीयाशिश्नोदरपरायणया शिश्नोदरपरायणाभ्याम् शिश्नोदरपरायणाभिः
चतुर्थीशिश्नोदरपरायणायै शिश्नोदरपरायणाभ्याम् शिश्नोदरपरायणाभ्यः
पञ्चमीशिश्नोदरपरायणायाः शिश्नोदरपरायणाभ्याम् शिश्नोदरपरायणाभ्यः
षष्ठीशिश्नोदरपरायणायाः शिश्नोदरपरायणयोः शिश्नोदरपरायणानाम्
सप्तमीशिश्नोदरपरायणायाम् शिश्नोदरपरायणयोः शिश्नोदरपरायणासु

अव्यय ॰शिश्नोदरपरायणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria