सुबन्तावली ?शिश्नोदरपरायण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिश्नोदरपरायणम् शिश्नोदरपरायणे शिश्नोदरपरायणानि
सम्बोधनम्शिश्नोदरपरायण शिश्नोदरपरायणे शिश्नोदरपरायणानि
द्वितीयाशिश्नोदरपरायणम् शिश्नोदरपरायणे शिश्नोदरपरायणानि
तृतीयाशिश्नोदरपरायणेन शिश्नोदरपरायणाभ्याम् शिश्नोदरपरायणैः
चतुर्थीशिश्नोदरपरायणाय शिश्नोदरपरायणाभ्याम् शिश्नोदरपरायणेभ्यः
पञ्चमीशिश्नोदरपरायणात् शिश्नोदरपरायणाभ्याम् शिश्नोदरपरायणेभ्यः
षष्ठीशिश्नोदरपरायणस्य शिश्नोदरपरायणयोः शिश्नोदरपरायणानाम्
सप्तमीशिश्नोदरपरायणे शिश्नोदरपरायणयोः शिश्नोदरपरायणेषु

समास शिश्नोदरपरायण

अव्यय ॰शिश्नोदरपरायणम् ॰शिश्नोदरपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria