सुबन्तावली ?शिश्नोदरपरायण

Roma

पुमान्एकद्विबहु
प्रथमाशिश्नोदरपरायणः शिश्नोदरपरायणौ शिश्नोदरपरायणाः
सम्बोधनम्शिश्नोदरपरायण शिश्नोदरपरायणौ शिश्नोदरपरायणाः
द्वितीयाशिश्नोदरपरायणम् शिश्नोदरपरायणौ शिश्नोदरपरायणान्
तृतीयाशिश्नोदरपरायणेन शिश्नोदरपरायणाभ्याम् शिश्नोदरपरायणैः शिश्नोदरपरायणेभिः
चतुर्थीशिश्नोदरपरायणाय शिश्नोदरपरायणाभ्याम् शिश्नोदरपरायणेभ्यः
पञ्चमीशिश्नोदरपरायणात् शिश्नोदरपरायणाभ्याम् शिश्नोदरपरायणेभ्यः
षष्ठीशिश्नोदरपरायणस्य शिश्नोदरपरायणयोः शिश्नोदरपरायणानाम्
सप्तमीशिश्नोदरपरायणे शिश्नोदरपरायणयोः शिश्नोदरपरायणेषु

समास शिश्नोदरपरायण

अव्यय ॰शिश्नोदरपरायणम् ॰शिश्नोदरपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria