सुबन्तावली ?शिश्नोदरम्भर

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिश्नोदरम्भरम् शिश्नोदरम्भरे शिश्नोदरम्भराणि
सम्बोधनम्शिश्नोदरम्भर शिश्नोदरम्भरे शिश्नोदरम्भराणि
द्वितीयाशिश्नोदरम्भरम् शिश्नोदरम्भरे शिश्नोदरम्भराणि
तृतीयाशिश्नोदरम्भरेण शिश्नोदरम्भराभ्याम् शिश्नोदरम्भरैः
चतुर्थीशिश्नोदरम्भराय शिश्नोदरम्भराभ्याम् शिश्नोदरम्भरेभ्यः
पञ्चमीशिश्नोदरम्भरात् शिश्नोदरम्भराभ्याम् शिश्नोदरम्भरेभ्यः
षष्ठीशिश्नोदरम्भरस्य शिश्नोदरम्भरयोः शिश्नोदरम्भराणाम्
सप्तमीशिश्नोदरम्भरे शिश्नोदरम्भरयोः शिश्नोदरम्भरेषु

समास शिश्नोदरम्भर

अव्यय ॰शिश्नोदरम्भरम् ॰शिश्नोदरम्भरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria