सुबन्तावली ?शिश्नथ

Roma

पुमान्एकद्विबहु
प्रथमाशिश्नथः शिश्नथौ शिश्नथाः
सम्बोधनम्शिश्नथ शिश्नथौ शिश्नथाः
द्वितीयाशिश्नथम् शिश्नथौ शिश्नथान्
तृतीयाशिश्नथेन शिश्नथाभ्याम् शिश्नथैः शिश्नथेभिः
चतुर्थीशिश्नथाय शिश्नथाभ्याम् शिश्नथेभ्यः
पञ्चमीशिश्नथात् शिश्नथाभ्याम् शिश्नथेभ्यः
षष्ठीशिश्नथस्य शिश्नथयोः शिश्नथानाम्
सप्तमीशिश्नथे शिश्नथयोः शिश्नथेषु

समास शिश्नथ

अव्यय ॰शिश्नथम् ॰शिश्नथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria