सुबन्तावली ?शिश्नप्रणेजिनी

Roma

स्त्रीएकद्विबहु
प्रथमाशिश्नप्रणेजिनी शिश्नप्रणेजिन्यौ शिश्नप्रणेजिन्यः
सम्बोधनम्शिश्नप्रणेजिनि शिश्नप्रणेजिन्यौ शिश्नप्रणेजिन्यः
द्वितीयाशिश्नप्रणेजिनीम् शिश्नप्रणेजिन्यौ शिश्नप्रणेजिनीः
तृतीयाशिश्नप्रणेजिन्या शिश्नप्रणेजिनीभ्याम् शिश्नप्रणेजिनीभिः
चतुर्थीशिश्नप्रणेजिन्यै शिश्नप्रणेजिनीभ्याम् शिश्नप्रणेजिनीभ्यः
पञ्चमीशिश्नप्रणेजिन्याः शिश्नप्रणेजिनीभ्याम् शिश्नप्रणेजिनीभ्यः
षष्ठीशिश्नप्रणेजिन्याः शिश्नप्रणेजिन्योः शिश्नप्रणेजिनीनाम्
सप्तमीशिश्नप्रणेजिन्याम् शिश्नप्रणेजिन्योः शिश्नप्रणेजिनीषु

समास शिश्नप्रणेजिनि शिश्नप्रणेजिनी

अव्यय ॰शिश्नप्रणेजिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria