Declension table of ?śiśmīlvas

Deva

NeuterSingularDualPlural
Nominativeśiśmīlvat śiśmīluṣī śiśmīlvāṃsi
Vocativeśiśmīlvat śiśmīluṣī śiśmīlvāṃsi
Accusativeśiśmīlvat śiśmīluṣī śiśmīlvāṃsi
Instrumentalśiśmīluṣā śiśmīlvadbhyām śiśmīlvadbhiḥ
Dativeśiśmīluṣe śiśmīlvadbhyām śiśmīlvadbhyaḥ
Ablativeśiśmīluṣaḥ śiśmīlvadbhyām śiśmīlvadbhyaḥ
Genitiveśiśmīluṣaḥ śiśmīluṣoḥ śiśmīluṣām
Locativeśiśmīluṣi śiśmīluṣoḥ śiśmīlvatsu

Compound śiśmīlvat -

Adverb -śiśmīlvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria