Declension table of ?śiśmīlāna

Deva

MasculineSingularDualPlural
Nominativeśiśmīlānaḥ śiśmīlānau śiśmīlānāḥ
Vocativeśiśmīlāna śiśmīlānau śiśmīlānāḥ
Accusativeśiśmīlānam śiśmīlānau śiśmīlānān
Instrumentalśiśmīlānena śiśmīlānābhyām śiśmīlānaiḥ śiśmīlānebhiḥ
Dativeśiśmīlānāya śiśmīlānābhyām śiśmīlānebhyaḥ
Ablativeśiśmīlānāt śiśmīlānābhyām śiśmīlānebhyaḥ
Genitiveśiśmīlānasya śiśmīlānayoḥ śiśmīlānānām
Locativeśiśmīlāne śiśmīlānayoḥ śiśmīlāneṣu

Compound śiśmīlāna -

Adverb -śiśmīlānam -śiśmīlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria