Declension table of ?śiśliṣvas

Deva

NeuterSingularDualPlural
Nominativeśiśliṣvat śiśliṣuṣī śiśliṣvāṃsi
Vocativeśiśliṣvat śiśliṣuṣī śiśliṣvāṃsi
Accusativeśiśliṣvat śiśliṣuṣī śiśliṣvāṃsi
Instrumentalśiśliṣuṣā śiśliṣvadbhyām śiśliṣvadbhiḥ
Dativeśiśliṣuṣe śiśliṣvadbhyām śiśliṣvadbhyaḥ
Ablativeśiśliṣuṣaḥ śiśliṣvadbhyām śiśliṣvadbhyaḥ
Genitiveśiśliṣuṣaḥ śiśliṣuṣoḥ śiśliṣuṣām
Locativeśiśliṣuṣi śiśliṣuṣoḥ śiśliṣvatsu

Compound śiśliṣvat -

Adverb -śiśliṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria