Declension table of ?śiśliṣuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśliṣuṣī śiśliṣuṣyau śiśliṣuṣyaḥ
Vocativeśiśliṣuṣi śiśliṣuṣyau śiśliṣuṣyaḥ
Accusativeśiśliṣuṣīm śiśliṣuṣyau śiśliṣuṣīḥ
Instrumentalśiśliṣuṣyā śiśliṣuṣībhyām śiśliṣuṣībhiḥ
Dativeśiśliṣuṣyai śiśliṣuṣībhyām śiśliṣuṣībhyaḥ
Ablativeśiśliṣuṣyāḥ śiśliṣuṣībhyām śiśliṣuṣībhyaḥ
Genitiveśiśliṣuṣyāḥ śiśliṣuṣyoḥ śiśliṣuṣīṇām
Locativeśiśliṣuṣyām śiśliṣuṣyoḥ śiśliṣuṣīṣu

Compound śiśliṣuṣi - śiśliṣuṣī -

Adverb -śiśliṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria