Declension table of śiśiñjānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśiñjānā | śiśiñjāne | śiśiñjānāḥ |
Vocative | śiśiñjāne | śiśiñjāne | śiśiñjānāḥ |
Accusative | śiśiñjānām | śiśiñjāne | śiśiñjānāḥ |
Instrumental | śiśiñjānayā | śiśiñjānābhyām | śiśiñjānābhiḥ |
Dative | śiśiñjānāyai | śiśiñjānābhyām | śiśiñjānābhyaḥ |
Ablative | śiśiñjānāyāḥ | śiśiñjānābhyām | śiśiñjānābhyaḥ |
Genitive | śiśiñjānāyāḥ | śiśiñjānayoḥ | śiśiñjānānām |
Locative | śiśiñjānāyām | śiśiñjānayoḥ | śiśiñjānāsu |