Declension table of śiśiñjānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśiñjānaḥ | śiśiñjānau | śiśiñjānāḥ |
Vocative | śiśiñjāna | śiśiñjānau | śiśiñjānāḥ |
Accusative | śiśiñjānam | śiśiñjānau | śiśiñjānān |
Instrumental | śiśiñjānena | śiśiñjānābhyām | śiśiñjānaiḥ |
Dative | śiśiñjānāya | śiśiñjānābhyām | śiśiñjānebhyaḥ |
Ablative | śiśiñjānāt | śiśiñjānābhyām | śiśiñjānebhyaḥ |
Genitive | śiśiñjānasya | śiśiñjānayoḥ | śiśiñjānānām |
Locative | śiśiñjāne | śiśiñjānayoḥ | śiśiñjāneṣu |