Declension table of ?śiśiśvayiṣuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśiśvayiṣuṣī śiśiśvayiṣuṣyau śiśiśvayiṣuṣyaḥ
Vocativeśiśiśvayiṣuṣi śiśiśvayiṣuṣyau śiśiśvayiṣuṣyaḥ
Accusativeśiśiśvayiṣuṣīm śiśiśvayiṣuṣyau śiśiśvayiṣuṣīḥ
Instrumentalśiśiśvayiṣuṣyā śiśiśvayiṣuṣībhyām śiśiśvayiṣuṣībhiḥ
Dativeśiśiśvayiṣuṣyai śiśiśvayiṣuṣībhyām śiśiśvayiṣuṣībhyaḥ
Ablativeśiśiśvayiṣuṣyāḥ śiśiśvayiṣuṣībhyām śiśiśvayiṣuṣībhyaḥ
Genitiveśiśiśvayiṣuṣyāḥ śiśiśvayiṣuṣyoḥ śiśiśvayiṣuṣīṇām
Locativeśiśiśvayiṣuṣyām śiśiśvayiṣuṣyoḥ śiśiśvayiṣuṣīṣu

Compound śiśiśvayiṣuṣi - śiśiśvayiṣuṣī -

Adverb -śiśiśvayiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria