Declension table of ?śiśilvas

Deva

MasculineSingularDualPlural
Nominativeśiśilvān śiśilvāṃsau śiśilvāṃsaḥ
Vocativeśiśilvan śiśilvāṃsau śiśilvāṃsaḥ
Accusativeśiśilvāṃsam śiśilvāṃsau śiśiluṣaḥ
Instrumentalśiśiluṣā śiśilvadbhyām śiśilvadbhiḥ
Dativeśiśiluṣe śiśilvadbhyām śiśilvadbhyaḥ
Ablativeśiśiluṣaḥ śiśilvadbhyām śiśilvadbhyaḥ
Genitiveśiśiluṣaḥ śiśiluṣoḥ śiśiluṣām
Locativeśiśiluṣi śiśiluṣoḥ śiśilvatsu

Compound śiśilvat -

Adverb -śiśilvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria