Declension table of ?śiśilāna

Deva

NeuterSingularDualPlural
Nominativeśiśilānam śiśilāne śiśilānāni
Vocativeśiśilāna śiśilāne śiśilānāni
Accusativeśiśilānam śiśilāne śiśilānāni
Instrumentalśiśilānena śiśilānābhyām śiśilānaiḥ
Dativeśiśilānāya śiśilānābhyām śiśilānebhyaḥ
Ablativeśiśilānāt śiśilānābhyām śiśilānebhyaḥ
Genitiveśiśilānasya śiśilānayoḥ śiśilānānām
Locativeśiśilāne śiśilānayoḥ śiśilāneṣu

Compound śiśilāna -

Adverb -śiśilānam -śiśilānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria