Declension table of ?śiśīrṣyantī

Deva

FeminineSingularDualPlural
Nominativeśiśīrṣyantī śiśīrṣyantyau śiśīrṣyantyaḥ
Vocativeśiśīrṣyanti śiśīrṣyantyau śiśīrṣyantyaḥ
Accusativeśiśīrṣyantīm śiśīrṣyantyau śiśīrṣyantīḥ
Instrumentalśiśīrṣyantyā śiśīrṣyantībhyām śiśīrṣyantībhiḥ
Dativeśiśīrṣyantyai śiśīrṣyantībhyām śiśīrṣyantībhyaḥ
Ablativeśiśīrṣyantyāḥ śiśīrṣyantībhyām śiśīrṣyantībhyaḥ
Genitiveśiśīrṣyantyāḥ śiśīrṣyantyoḥ śiśīrṣyantīnām
Locativeśiśīrṣyantyām śiśīrṣyantyoḥ śiśīrṣyantīṣu

Compound śiśīrṣyanti - śiśīrṣyantī -

Adverb -śiśīrṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria