सुबन्तावली ?शिशीर्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशिशीर्ष्यमाणः शिशीर्ष्यमाणौ शिशीर्ष्यमाणाः
सम्बोधनम्शिशीर्ष्यमाण शिशीर्ष्यमाणौ शिशीर्ष्यमाणाः
द्वितीयाशिशीर्ष्यमाणम् शिशीर्ष्यमाणौ शिशीर्ष्यमाणान्
तृतीयाशिशीर्ष्यमाणेन शिशीर्ष्यमाणाभ्याम् शिशीर्ष्यमाणैः शिशीर्ष्यमाणेभिः
चतुर्थीशिशीर्ष्यमाणाय शिशीर्ष्यमाणाभ्याम् शिशीर्ष्यमाणेभ्यः
पञ्चमीशिशीर्ष्यमाणात् शिशीर्ष्यमाणाभ्याम् शिशीर्ष्यमाणेभ्यः
षष्ठीशिशीर्ष्यमाणस्य शिशीर्ष्यमाणयोः शिशीर्ष्यमाणानाम्
सप्तमीशिशीर्ष्यमाणे शिशीर्ष्यमाणयोः शिशीर्ष्यमाणेषु

समास शिशीर्ष्यमाण

अव्यय ॰शिशीर्ष्यमाणम् ॰शिशीर्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria