Declension table of ?śiśīrṣya

Deva

NeuterSingularDualPlural
Nominativeśiśīrṣyam śiśīrṣye śiśīrṣyāṇi
Vocativeśiśīrṣya śiśīrṣye śiśīrṣyāṇi
Accusativeśiśīrṣyam śiśīrṣye śiśīrṣyāṇi
Instrumentalśiśīrṣyeṇa śiśīrṣyābhyām śiśīrṣyaiḥ
Dativeśiśīrṣyāya śiśīrṣyābhyām śiśīrṣyebhyaḥ
Ablativeśiśīrṣyāt śiśīrṣyābhyām śiśīrṣyebhyaḥ
Genitiveśiśīrṣyasya śiśīrṣyayoḥ śiśīrṣyāṇām
Locativeśiśīrṣye śiśīrṣyayoḥ śiśīrṣyeṣu

Compound śiśīrṣya -

Adverb -śiśīrṣyam -śiśīrṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria