Declension table of ?śiśīrṣitavyā

Deva

FeminineSingularDualPlural
Nominativeśiśīrṣitavyā śiśīrṣitavye śiśīrṣitavyāḥ
Vocativeśiśīrṣitavye śiśīrṣitavye śiśīrṣitavyāḥ
Accusativeśiśīrṣitavyām śiśīrṣitavye śiśīrṣitavyāḥ
Instrumentalśiśīrṣitavyayā śiśīrṣitavyābhyām śiśīrṣitavyābhiḥ
Dativeśiśīrṣitavyāyai śiśīrṣitavyābhyām śiśīrṣitavyābhyaḥ
Ablativeśiśīrṣitavyāyāḥ śiśīrṣitavyābhyām śiśīrṣitavyābhyaḥ
Genitiveśiśīrṣitavyāyāḥ śiśīrṣitavyayoḥ śiśīrṣitavyānām
Locativeśiśīrṣitavyāyām śiśīrṣitavyayoḥ śiśīrṣitavyāsu

Adverb -śiśīrṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria