Declension table of ?śiśīrṣitavya

Deva

NeuterSingularDualPlural
Nominativeśiśīrṣitavyam śiśīrṣitavye śiśīrṣitavyāni
Vocativeśiśīrṣitavya śiśīrṣitavye śiśīrṣitavyāni
Accusativeśiśīrṣitavyam śiśīrṣitavye śiśīrṣitavyāni
Instrumentalśiśīrṣitavyena śiśīrṣitavyābhyām śiśīrṣitavyaiḥ
Dativeśiśīrṣitavyāya śiśīrṣitavyābhyām śiśīrṣitavyebhyaḥ
Ablativeśiśīrṣitavyāt śiśīrṣitavyābhyām śiśīrṣitavyebhyaḥ
Genitiveśiśīrṣitavyasya śiśīrṣitavyayoḥ śiśīrṣitavyānām
Locativeśiśīrṣitavye śiśīrṣitavyayoḥ śiśīrṣitavyeṣu

Compound śiśīrṣitavya -

Adverb -śiśīrṣitavyam -śiśīrṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria