Declension table of ?śiśīrṣitavya

Deva

MasculineSingularDualPlural
Nominativeśiśīrṣitavyaḥ śiśīrṣitavyau śiśīrṣitavyāḥ
Vocativeśiśīrṣitavya śiśīrṣitavyau śiśīrṣitavyāḥ
Accusativeśiśīrṣitavyam śiśīrṣitavyau śiśīrṣitavyān
Instrumentalśiśīrṣitavyena śiśīrṣitavyābhyām śiśīrṣitavyaiḥ śiśīrṣitavyebhiḥ
Dativeśiśīrṣitavyāya śiśīrṣitavyābhyām śiśīrṣitavyebhyaḥ
Ablativeśiśīrṣitavyāt śiśīrṣitavyābhyām śiśīrṣitavyebhyaḥ
Genitiveśiśīrṣitavyasya śiśīrṣitavyayoḥ śiśīrṣitavyānām
Locativeśiśīrṣitavye śiśīrṣitavyayoḥ śiśīrṣitavyeṣu

Compound śiśīrṣitavya -

Adverb -śiśīrṣitavyam -śiśīrṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria