Declension table of ?śiśīrṣitavatī

Deva

FeminineSingularDualPlural
Nominativeśiśīrṣitavatī śiśīrṣitavatyau śiśīrṣitavatyaḥ
Vocativeśiśīrṣitavati śiśīrṣitavatyau śiśīrṣitavatyaḥ
Accusativeśiśīrṣitavatīm śiśīrṣitavatyau śiśīrṣitavatīḥ
Instrumentalśiśīrṣitavatyā śiśīrṣitavatībhyām śiśīrṣitavatībhiḥ
Dativeśiśīrṣitavatyai śiśīrṣitavatībhyām śiśīrṣitavatībhyaḥ
Ablativeśiśīrṣitavatyāḥ śiśīrṣitavatībhyām śiśīrṣitavatībhyaḥ
Genitiveśiśīrṣitavatyāḥ śiśīrṣitavatyoḥ śiśīrṣitavatīnām
Locativeśiśīrṣitavatyām śiśīrṣitavatyoḥ śiśīrṣitavatīṣu

Compound śiśīrṣitavati - śiśīrṣitavatī -

Adverb -śiśīrṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria