Declension table of ?śiśīrṣitavat

Deva

NeuterSingularDualPlural
Nominativeśiśīrṣitavat śiśīrṣitavantī śiśīrṣitavatī śiśīrṣitavanti
Vocativeśiśīrṣitavat śiśīrṣitavantī śiśīrṣitavatī śiśīrṣitavanti
Accusativeśiśīrṣitavat śiśīrṣitavantī śiśīrṣitavatī śiśīrṣitavanti
Instrumentalśiśīrṣitavatā śiśīrṣitavadbhyām śiśīrṣitavadbhiḥ
Dativeśiśīrṣitavate śiśīrṣitavadbhyām śiśīrṣitavadbhyaḥ
Ablativeśiśīrṣitavataḥ śiśīrṣitavadbhyām śiśīrṣitavadbhyaḥ
Genitiveśiśīrṣitavataḥ śiśīrṣitavatoḥ śiśīrṣitavatām
Locativeśiśīrṣitavati śiśīrṣitavatoḥ śiśīrṣitavatsu

Adverb -śiśīrṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria