Declension table of ?śiśīrṣitavat

Deva

MasculineSingularDualPlural
Nominativeśiśīrṣitavān śiśīrṣitavantau śiśīrṣitavantaḥ
Vocativeśiśīrṣitavan śiśīrṣitavantau śiśīrṣitavantaḥ
Accusativeśiśīrṣitavantam śiśīrṣitavantau śiśīrṣitavataḥ
Instrumentalśiśīrṣitavatā śiśīrṣitavadbhyām śiśīrṣitavadbhiḥ
Dativeśiśīrṣitavate śiśīrṣitavadbhyām śiśīrṣitavadbhyaḥ
Ablativeśiśīrṣitavataḥ śiśīrṣitavadbhyām śiśīrṣitavadbhyaḥ
Genitiveśiśīrṣitavataḥ śiśīrṣitavatoḥ śiśīrṣitavatām
Locativeśiśīrṣitavati śiśīrṣitavatoḥ śiśīrṣitavatsu

Compound śiśīrṣitavat -

Adverb -śiśīrṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria