Declension table of ?śiśīrṣitā

Deva

FeminineSingularDualPlural
Nominativeśiśīrṣitā śiśīrṣite śiśīrṣitāḥ
Vocativeśiśīrṣite śiśīrṣite śiśīrṣitāḥ
Accusativeśiśīrṣitām śiśīrṣite śiśīrṣitāḥ
Instrumentalśiśīrṣitayā śiśīrṣitābhyām śiśīrṣitābhiḥ
Dativeśiśīrṣitāyai śiśīrṣitābhyām śiśīrṣitābhyaḥ
Ablativeśiśīrṣitāyāḥ śiśīrṣitābhyām śiśīrṣitābhyaḥ
Genitiveśiśīrṣitāyāḥ śiśīrṣitayoḥ śiśīrṣitānām
Locativeśiśīrṣitāyām śiśīrṣitayoḥ śiśīrṣitāsu

Adverb -śiśīrṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria