Declension table of ?śiśīrṣita

Deva

NeuterSingularDualPlural
Nominativeśiśīrṣitam śiśīrṣite śiśīrṣitāni
Vocativeśiśīrṣita śiśīrṣite śiśīrṣitāni
Accusativeśiśīrṣitam śiśīrṣite śiśīrṣitāni
Instrumentalśiśīrṣitena śiśīrṣitābhyām śiśīrṣitaiḥ
Dativeśiśīrṣitāya śiśīrṣitābhyām śiśīrṣitebhyaḥ
Ablativeśiśīrṣitāt śiśīrṣitābhyām śiśīrṣitebhyaḥ
Genitiveśiśīrṣitasya śiśīrṣitayoḥ śiśīrṣitānām
Locativeśiśīrṣite śiśīrṣitayoḥ śiśīrṣiteṣu

Compound śiśīrṣita -

Adverb -śiśīrṣitam -śiśīrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria