Declension table of ?śiśīrṣita

Deva

MasculineSingularDualPlural
Nominativeśiśīrṣitaḥ śiśīrṣitau śiśīrṣitāḥ
Vocativeśiśīrṣita śiśīrṣitau śiśīrṣitāḥ
Accusativeśiśīrṣitam śiśīrṣitau śiśīrṣitān
Instrumentalśiśīrṣitena śiśīrṣitābhyām śiśīrṣitaiḥ śiśīrṣitebhiḥ
Dativeśiśīrṣitāya śiśīrṣitābhyām śiśīrṣitebhyaḥ
Ablativeśiśīrṣitāt śiśīrṣitābhyām śiśīrṣitebhyaḥ
Genitiveśiśīrṣitasya śiśīrṣitayoḥ śiśīrṣitānām
Locativeśiśīrṣite śiśīrṣitayoḥ śiśīrṣiteṣu

Compound śiśīrṣita -

Adverb -śiśīrṣitam -śiśīrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria