Declension table of ?śiśīrṣat

Deva

NeuterSingularDualPlural
Nominativeśiśīrṣat śiśīrṣantī śiśīrṣatī śiśīrṣanti
Vocativeśiśīrṣat śiśīrṣantī śiśīrṣatī śiśīrṣanti
Accusativeśiśīrṣat śiśīrṣantī śiśīrṣatī śiśīrṣanti
Instrumentalśiśīrṣatā śiśīrṣadbhyām śiśīrṣadbhiḥ
Dativeśiśīrṣate śiśīrṣadbhyām śiśīrṣadbhyaḥ
Ablativeśiśīrṣataḥ śiśīrṣadbhyām śiśīrṣadbhyaḥ
Genitiveśiśīrṣataḥ śiśīrṣatoḥ śiśīrṣatām
Locativeśiśīrṣati śiśīrṣatoḥ śiśīrṣatsu

Adverb -śiśīrṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria