Declension table of ?śiśīrṣat

Deva

MasculineSingularDualPlural
Nominativeśiśīrṣan śiśīrṣantau śiśīrṣantaḥ
Vocativeśiśīrṣan śiśīrṣantau śiśīrṣantaḥ
Accusativeśiśīrṣantam śiśīrṣantau śiśīrṣataḥ
Instrumentalśiśīrṣatā śiśīrṣadbhyām śiśīrṣadbhiḥ
Dativeśiśīrṣate śiśīrṣadbhyām śiśīrṣadbhyaḥ
Ablativeśiśīrṣataḥ śiśīrṣadbhyām śiśīrṣadbhyaḥ
Genitiveśiśīrṣataḥ śiśīrṣatoḥ śiśīrṣatām
Locativeśiśīrṣati śiśīrṣatoḥ śiśīrṣatsu

Compound śiśīrṣat -

Adverb -śiśīrṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria