Declension table of ?śiśīlvas

Deva

MasculineSingularDualPlural
Nominativeśiśīlvān śiśīlvāṃsau śiśīlvāṃsaḥ
Vocativeśiśīlvan śiśīlvāṃsau śiśīlvāṃsaḥ
Accusativeśiśīlvāṃsam śiśīlvāṃsau śiśīluṣaḥ
Instrumentalśiśīluṣā śiśīlvadbhyām śiśīlvadbhiḥ
Dativeśiśīluṣe śiśīlvadbhyām śiśīlvadbhyaḥ
Ablativeśiśīluṣaḥ śiśīlvadbhyām śiśīlvadbhyaḥ
Genitiveśiśīluṣaḥ śiśīluṣoḥ śiśīluṣām
Locativeśiśīluṣi śiśīluṣoḥ śiśīlvatsu

Compound śiśīlvat -

Adverb -śiśīlvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria