Declension table of ?śiśīluṣī

Deva

FeminineSingularDualPlural
Nominativeśiśīluṣī śiśīluṣyau śiśīluṣyaḥ
Vocativeśiśīluṣi śiśīluṣyau śiśīluṣyaḥ
Accusativeśiśīluṣīm śiśīluṣyau śiśīluṣīḥ
Instrumentalśiśīluṣyā śiśīluṣībhyām śiśīluṣībhiḥ
Dativeśiśīluṣyai śiśīluṣībhyām śiśīluṣībhyaḥ
Ablativeśiśīluṣyāḥ śiśīluṣībhyām śiśīluṣībhyaḥ
Genitiveśiśīluṣyāḥ śiśīluṣyoḥ śiśīluṣīṇām
Locativeśiśīluṣyām śiśīluṣyoḥ śiśīluṣīṣu

Compound śiśīluṣi - śiśīluṣī -

Adverb -śiśīluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria