Declension table of ?śiśīkvas

Deva

NeuterSingularDualPlural
Nominativeśiśīkvat śiśīkuṣī śiśīkvāṃsi
Vocativeśiśīkvat śiśīkuṣī śiśīkvāṃsi
Accusativeśiśīkvat śiśīkuṣī śiśīkvāṃsi
Instrumentalśiśīkuṣā śiśīkvadbhyām śiśīkvadbhiḥ
Dativeśiśīkuṣe śiśīkvadbhyām śiśīkvadbhyaḥ
Ablativeśiśīkuṣaḥ śiśīkvadbhyām śiśīkvadbhyaḥ
Genitiveśiśīkuṣaḥ śiśīkuṣoḥ śiśīkuṣām
Locativeśiśīkuṣi śiśīkuṣoḥ śiśīkvatsu

Compound śiśīkvat -

Adverb -śiśīkvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria