Declension table of ?śiśīkuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśīkuṣī śiśīkuṣyau śiśīkuṣyaḥ
Vocativeśiśīkuṣi śiśīkuṣyau śiśīkuṣyaḥ
Accusativeśiśīkuṣīm śiśīkuṣyau śiśīkuṣīḥ
Instrumentalśiśīkuṣyā śiśīkuṣībhyām śiśīkuṣībhiḥ
Dativeśiśīkuṣyai śiśīkuṣībhyām śiśīkuṣībhyaḥ
Ablativeśiśīkuṣyāḥ śiśīkuṣībhyām śiśīkuṣībhyaḥ
Genitiveśiśīkuṣyāḥ śiśīkuṣyoḥ śiśīkuṣīṇām
Locativeśiśīkuṣyām śiśīkuṣyoḥ śiśīkuṣīṣu

Compound śiśīkuṣi - śiśīkuṣī -

Adverb -śiśīkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria