Declension table of ?śiśīkāna

Deva

NeuterSingularDualPlural
Nominativeśiśīkānam śiśīkāne śiśīkānāni
Vocativeśiśīkāna śiśīkāne śiśīkānāni
Accusativeśiśīkānam śiśīkāne śiśīkānāni
Instrumentalśiśīkānena śiśīkānābhyām śiśīkānaiḥ
Dativeśiśīkānāya śiśīkānābhyām śiśīkānebhyaḥ
Ablativeśiśīkānāt śiśīkānābhyām śiśīkānebhyaḥ
Genitiveśiśīkānasya śiśīkānayoḥ śiśīkānānām
Locativeśiśīkāne śiśīkānayoḥ śiśīkāneṣu

Compound śiśīkāna -

Adverb -śiśīkānam -śiśīkānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria