Declension table of ?śiśiṅkhānā

Deva

FeminineSingularDualPlural
Nominativeśiśiṅkhānā śiśiṅkhāne śiśiṅkhānāḥ
Vocativeśiśiṅkhāne śiśiṅkhāne śiśiṅkhānāḥ
Accusativeśiśiṅkhānām śiśiṅkhāne śiśiṅkhānāḥ
Instrumentalśiśiṅkhānayā śiśiṅkhānābhyām śiśiṅkhānābhiḥ
Dativeśiśiṅkhānāyai śiśiṅkhānābhyām śiśiṅkhānābhyaḥ
Ablativeśiśiṅkhānāyāḥ śiśiṅkhānābhyām śiśiṅkhānābhyaḥ
Genitiveśiśiṅkhānāyāḥ śiśiṅkhānayoḥ śiśiṅkhānānām
Locativeśiśiṅkhānāyām śiśiṅkhānayoḥ śiśiṅkhānāsu

Adverb -śiśiṅkhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria