Declension table of ?śiśiṅghānā

Deva

FeminineSingularDualPlural
Nominativeśiśiṅghānā śiśiṅghāne śiśiṅghānāḥ
Vocativeśiśiṅghāne śiśiṅghāne śiśiṅghānāḥ
Accusativeśiśiṅghānām śiśiṅghāne śiśiṅghānāḥ
Instrumentalśiśiṅghānayā śiśiṅghānābhyām śiśiṅghānābhiḥ
Dativeśiśiṅghānāyai śiśiṅghānābhyām śiśiṅghānābhyaḥ
Ablativeśiśiṅghānāyāḥ śiśiṅghānābhyām śiśiṅghānābhyaḥ
Genitiveśiśiṅghānāyāḥ śiśiṅghānayoḥ śiśiṅghānānām
Locativeśiśiṅghānāyām śiśiṅghānayoḥ śiśiṅghānāsu

Adverb -śiśiṅghānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria