Declension table of ?śiśiṣvas

Deva

NeuterSingularDualPlural
Nominativeśiśiṣvat śiśiṣuṣī śiśiṣvāṃsi
Vocativeśiśiṣvat śiśiṣuṣī śiśiṣvāṃsi
Accusativeśiśiṣvat śiśiṣuṣī śiśiṣvāṃsi
Instrumentalśiśiṣuṣā śiśiṣvadbhyām śiśiṣvadbhiḥ
Dativeśiśiṣuṣe śiśiṣvadbhyām śiśiṣvadbhyaḥ
Ablativeśiśiṣuṣaḥ śiśiṣvadbhyām śiśiṣvadbhyaḥ
Genitiveśiśiṣuṣaḥ śiśiṣuṣoḥ śiśiṣuṣām
Locativeśiśiṣuṣi śiśiṣuṣoḥ śiśiṣvatsu

Compound śiśiṣvat -

Adverb -śiśiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria