Declension table of ?śiśiṣvas

Deva

MasculineSingularDualPlural
Nominativeśiśiṣvān śiśiṣvāṃsau śiśiṣvāṃsaḥ
Vocativeśiśiṣvan śiśiṣvāṃsau śiśiṣvāṃsaḥ
Accusativeśiśiṣvāṃsam śiśiṣvāṃsau śiśiṣuṣaḥ
Instrumentalśiśiṣuṣā śiśiṣvadbhyām śiśiṣvadbhiḥ
Dativeśiśiṣuṣe śiśiṣvadbhyām śiśiṣvadbhyaḥ
Ablativeśiśiṣuṣaḥ śiśiṣvadbhyām śiśiṣvadbhyaḥ
Genitiveśiśiṣuṣaḥ śiśiṣuṣoḥ śiśiṣuṣām
Locativeśiśiṣuṣi śiśiṣuṣoḥ śiśiṣvatsu

Compound śiśiṣvat -

Adverb -śiśiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria