Declension table of ?śiśiṣuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśiṣuṣī śiśiṣuṣyau śiśiṣuṣyaḥ
Vocativeśiśiṣuṣi śiśiṣuṣyau śiśiṣuṣyaḥ
Accusativeśiśiṣuṣīm śiśiṣuṣyau śiśiṣuṣīḥ
Instrumentalśiśiṣuṣyā śiśiṣuṣībhyām śiśiṣuṣībhiḥ
Dativeśiśiṣuṣyai śiśiṣuṣībhyām śiśiṣuṣībhyaḥ
Ablativeśiśiṣuṣyāḥ śiśiṣuṣībhyām śiśiṣuṣībhyaḥ
Genitiveśiśiṣuṣyāḥ śiśiṣuṣyoḥ śiśiṣuṣīṇām
Locativeśiśiṣuṣyām śiśiṣuṣyoḥ śiśiṣuṣīṣu

Compound śiśiṣuṣi - śiśiṣuṣī -

Adverb -śiśiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria