Declension table of ?śiśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśiśayiṣyamāṇā śiśayiṣyamāṇe śiśayiṣyamāṇāḥ
Vocativeśiśayiṣyamāṇe śiśayiṣyamāṇe śiśayiṣyamāṇāḥ
Accusativeśiśayiṣyamāṇām śiśayiṣyamāṇe śiśayiṣyamāṇāḥ
Instrumentalśiśayiṣyamāṇayā śiśayiṣyamāṇābhyām śiśayiṣyamāṇābhiḥ
Dativeśiśayiṣyamāṇāyai śiśayiṣyamāṇābhyām śiśayiṣyamāṇābhyaḥ
Ablativeśiśayiṣyamāṇāyāḥ śiśayiṣyamāṇābhyām śiśayiṣyamāṇābhyaḥ
Genitiveśiśayiṣyamāṇāyāḥ śiśayiṣyamāṇayoḥ śiśayiṣyamāṇānām
Locativeśiśayiṣyamāṇāyām śiśayiṣyamāṇayoḥ śiśayiṣyamāṇāsu

Adverb -śiśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria