Declension table of ?śiśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśiśayiṣyamāṇam śiśayiṣyamāṇe śiśayiṣyamāṇāni
Vocativeśiśayiṣyamāṇa śiśayiṣyamāṇe śiśayiṣyamāṇāni
Accusativeśiśayiṣyamāṇam śiśayiṣyamāṇe śiśayiṣyamāṇāni
Instrumentalśiśayiṣyamāṇena śiśayiṣyamāṇābhyām śiśayiṣyamāṇaiḥ
Dativeśiśayiṣyamāṇāya śiśayiṣyamāṇābhyām śiśayiṣyamāṇebhyaḥ
Ablativeśiśayiṣyamāṇāt śiśayiṣyamāṇābhyām śiśayiṣyamāṇebhyaḥ
Genitiveśiśayiṣyamāṇasya śiśayiṣyamāṇayoḥ śiśayiṣyamāṇānām
Locativeśiśayiṣyamāṇe śiśayiṣyamāṇayoḥ śiśayiṣyamāṇeṣu

Compound śiśayiṣyamāṇa -

Adverb -śiśayiṣyamāṇam -śiśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria