सुबन्तावली ?शिशयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशिशयिष्यमाणः शिशयिष्यमाणौ शिशयिष्यमाणाः
सम्बोधनम्शिशयिष्यमाण शिशयिष्यमाणौ शिशयिष्यमाणाः
द्वितीयाशिशयिष्यमाणम् शिशयिष्यमाणौ शिशयिष्यमाणान्
तृतीयाशिशयिष्यमाणेन शिशयिष्यमाणाभ्याम् शिशयिष्यमाणैः शिशयिष्यमाणेभिः
चतुर्थीशिशयिष्यमाणाय शिशयिष्यमाणाभ्याम् शिशयिष्यमाणेभ्यः
पञ्चमीशिशयिष्यमाणात् शिशयिष्यमाणाभ्याम् शिशयिष्यमाणेभ्यः
षष्ठीशिशयिष्यमाणस्य शिशयिष्यमाणयोः शिशयिष्यमाणानाम्
सप्तमीशिशयिष्यमाणे शिशयिष्यमाणयोः शिशयिष्यमाणेषु

समास शिशयिष्यमाण

अव्यय ॰शिशयिष्यमाणम् ॰शिशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria